Declension table of samāśvasta

Deva

MasculineSingularDualPlural
Nominativesamāśvastaḥ samāśvastau samāśvastāḥ
Vocativesamāśvasta samāśvastau samāśvastāḥ
Accusativesamāśvastam samāśvastau samāśvastān
Instrumentalsamāśvastena samāśvastābhyām samāśvastaiḥ
Dativesamāśvastāya samāśvastābhyām samāśvastebhyaḥ
Ablativesamāśvastāt samāśvastābhyām samāśvastebhyaḥ
Genitivesamāśvastasya samāśvastayoḥ samāśvastānām
Locativesamāśvaste samāśvastayoḥ samāśvasteṣu

Compound samāśvasta -

Adverb -samāśvastam -samāśvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria