Declension table of samāśrita

Deva

NeuterSingularDualPlural
Nominativesamāśritam samāśrite samāśritāni
Vocativesamāśrita samāśrite samāśritāni
Accusativesamāśritam samāśrite samāśritāni
Instrumentalsamāśritena samāśritābhyām samāśritaiḥ
Dativesamāśritāya samāśritābhyām samāśritebhyaḥ
Ablativesamāśritāt samāśritābhyām samāśritebhyaḥ
Genitivesamāśritasya samāśritayoḥ samāśritānām
Locativesamāśrite samāśritayoḥ samāśriteṣu

Compound samāśrita -

Adverb -samāśritam -samāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria