Declension table of samāyukta

Deva

MasculineSingularDualPlural
Nominativesamāyuktaḥ samāyuktau samāyuktāḥ
Vocativesamāyukta samāyuktau samāyuktāḥ
Accusativesamāyuktam samāyuktau samāyuktān
Instrumentalsamāyuktena samāyuktābhyām samāyuktaiḥ samāyuktebhiḥ
Dativesamāyuktāya samāyuktābhyām samāyuktebhyaḥ
Ablativesamāyuktāt samāyuktābhyām samāyuktebhyaḥ
Genitivesamāyuktasya samāyuktayoḥ samāyuktānām
Locativesamāyukte samāyuktayoḥ samāyukteṣu

Compound samāyukta -

Adverb -samāyuktam -samāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria