Declension table of samāveśana

Deva

NeuterSingularDualPlural
Nominativesamāveśanam samāveśane samāveśanāni
Vocativesamāveśana samāveśane samāveśanāni
Accusativesamāveśanam samāveśane samāveśanāni
Instrumentalsamāveśanena samāveśanābhyām samāveśanaiḥ
Dativesamāveśanāya samāveśanābhyām samāveśanebhyaḥ
Ablativesamāveśanāt samāveśanābhyām samāveśanebhyaḥ
Genitivesamāveśanasya samāveśanayoḥ samāveśanānām
Locativesamāveśane samāveśanayoḥ samāveśaneṣu

Compound samāveśana -

Adverb -samāveśanam -samāveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria