Declension table of samāveśa

Deva

MasculineSingularDualPlural
Nominativesamāveśaḥ samāveśau samāveśāḥ
Vocativesamāveśa samāveśau samāveśāḥ
Accusativesamāveśam samāveśau samāveśān
Instrumentalsamāveśena samāveśābhyām samāveśaiḥ samāveśebhiḥ
Dativesamāveśāya samāveśābhyām samāveśebhyaḥ
Ablativesamāveśāt samāveśābhyām samāveśebhyaḥ
Genitivesamāveśasya samāveśayoḥ samāveśānām
Locativesamāveśe samāveśayoḥ samāveśeṣu

Compound samāveśa -

Adverb -samāveśam -samāveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria