Declension table of samāvarta

Deva

MasculineSingularDualPlural
Nominativesamāvartaḥ samāvartau samāvartāḥ
Vocativesamāvarta samāvartau samāvartāḥ
Accusativesamāvartam samāvartau samāvartān
Instrumentalsamāvartena samāvartābhyām samāvartaiḥ samāvartebhiḥ
Dativesamāvartāya samāvartābhyām samāvartebhyaḥ
Ablativesamāvartāt samāvartābhyām samāvartebhyaḥ
Genitivesamāvartasya samāvartayoḥ samāvartānām
Locativesamāvarte samāvartayoḥ samāvarteṣu

Compound samāvarta -

Adverb -samāvartam -samāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria