Declension table of samāvṛta

Deva

NeuterSingularDualPlural
Nominativesamāvṛtam samāvṛte samāvṛtāni
Vocativesamāvṛta samāvṛte samāvṛtāni
Accusativesamāvṛtam samāvṛte samāvṛtāni
Instrumentalsamāvṛtena samāvṛtābhyām samāvṛtaiḥ
Dativesamāvṛtāya samāvṛtābhyām samāvṛtebhyaḥ
Ablativesamāvṛtāt samāvṛtābhyām samāvṛtebhyaḥ
Genitivesamāvṛtasya samāvṛtayoḥ samāvṛtānām
Locativesamāvṛte samāvṛtayoḥ samāvṛteṣu

Compound samāvṛta -

Adverb -samāvṛtam -samāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria