Declension table of samāvṛta

Deva

MasculineSingularDualPlural
Nominativesamāvṛtaḥ samāvṛtau samāvṛtāḥ
Vocativesamāvṛta samāvṛtau samāvṛtāḥ
Accusativesamāvṛtam samāvṛtau samāvṛtān
Instrumentalsamāvṛtena samāvṛtābhyām samāvṛtaiḥ samāvṛtebhiḥ
Dativesamāvṛtāya samāvṛtābhyām samāvṛtebhyaḥ
Ablativesamāvṛtāt samāvṛtābhyām samāvṛtebhyaḥ
Genitivesamāvṛtasya samāvṛtayoḥ samāvṛtānām
Locativesamāvṛte samāvṛtayoḥ samāvṛteṣu

Compound samāvṛta -

Adverb -samāvṛtam -samāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria