Declension table of ?samāsasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesamāsasaṅgrahaḥ samāsasaṅgrahau samāsasaṅgrahāḥ
Vocativesamāsasaṅgraha samāsasaṅgrahau samāsasaṅgrahāḥ
Accusativesamāsasaṅgraham samāsasaṅgrahau samāsasaṅgrahān
Instrumentalsamāsasaṅgraheṇa samāsasaṅgrahābhyām samāsasaṅgrahaiḥ samāsasaṅgrahebhiḥ
Dativesamāsasaṅgrahāya samāsasaṅgrahābhyām samāsasaṅgrahebhyaḥ
Ablativesamāsasaṅgrahāt samāsasaṅgrahābhyām samāsasaṅgrahebhyaḥ
Genitivesamāsasaṅgrahasya samāsasaṅgrahayoḥ samāsasaṅgrahāṇām
Locativesamāsasaṅgrahe samāsasaṅgrahayoḥ samāsasaṅgraheṣu

Compound samāsasaṅgraha -

Adverb -samāsasaṅgraham -samāsasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria