सुबन्तावली ?समाससङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमासमाससङ्ग्रहः समाससङ्ग्रहौ समाससङ्ग्रहाः
सम्बोधनम्समाससङ्ग्रह समाससङ्ग्रहौ समाससङ्ग्रहाः
द्वितीयासमाससङ्ग्रहम् समाससङ्ग्रहौ समाससङ्ग्रहान्
तृतीयासमाससङ्ग्रहेण समाससङ्ग्रहाभ्याम् समाससङ्ग्रहैः समाससङ्ग्रहेभिः
चतुर्थीसमाससङ्ग्रहाय समाससङ्ग्रहाभ्याम् समाससङ्ग्रहेभ्यः
पञ्चमीसमाससङ्ग्रहात् समाससङ्ग्रहाभ्याम् समाससङ्ग्रहेभ्यः
षष्ठीसमाससङ्ग्रहस्य समाससङ्ग्रहयोः समाससङ्ग्रहाणाम्
सप्तमीसमाससङ्ग्रहे समाससङ्ग्रहयोः समाससङ्ग्रहेषु

समास समाससङ्ग्रह

अव्यय ॰समाससङ्ग्रहम् ॰समाससङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria