Declension table of ?samāsabaddhamanoramā

Deva

FeminineSingularDualPlural
Nominativesamāsabaddhamanoramā samāsabaddhamanorame samāsabaddhamanoramāḥ
Vocativesamāsabaddhamanorame samāsabaddhamanorame samāsabaddhamanoramāḥ
Accusativesamāsabaddhamanoramām samāsabaddhamanorame samāsabaddhamanoramāḥ
Instrumentalsamāsabaddhamanoramayā samāsabaddhamanoramābhyām samāsabaddhamanoramābhiḥ
Dativesamāsabaddhamanoramāyai samāsabaddhamanoramābhyām samāsabaddhamanoramābhyaḥ
Ablativesamāsabaddhamanoramāyāḥ samāsabaddhamanoramābhyām samāsabaddhamanoramābhyaḥ
Genitivesamāsabaddhamanoramāyāḥ samāsabaddhamanoramayoḥ samāsabaddhamanoramāṇām
Locativesamāsabaddhamanoramāyām samāsabaddhamanoramayoḥ samāsabaddhamanoramāsu

Adverb -samāsabaddhamanoramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria