सुबन्तावली ?समासबद्धमनोरमा

Roma

स्त्रीएकद्विबहु
प्रथमासमासबद्धमनोरमा समासबद्धमनोरमे समासबद्धमनोरमाः
सम्बोधनम्समासबद्धमनोरमे समासबद्धमनोरमे समासबद्धमनोरमाः
द्वितीयासमासबद्धमनोरमाम् समासबद्धमनोरमे समासबद्धमनोरमाः
तृतीयासमासबद्धमनोरमया समासबद्धमनोरमाभ्याम् समासबद्धमनोरमाभिः
चतुर्थीसमासबद्धमनोरमायै समासबद्धमनोरमाभ्याम् समासबद्धमनोरमाभ्यः
पञ्चमीसमासबद्धमनोरमायाः समासबद्धमनोरमाभ्याम् समासबद्धमनोरमाभ्यः
षष्ठीसमासबद्धमनोरमायाः समासबद्धमनोरमयोः समासबद्धमनोरमाणाम्
सप्तमीसमासबद्धमनोरमायाम् समासबद्धमनोरमयोः समासबद्धमनोरमासु

अव्यय ॰समासबद्धमनोरमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria