Declension table of samāsānta

Deva

MasculineSingularDualPlural
Nominativesamāsāntaḥ samāsāntau samāsāntāḥ
Vocativesamāsānta samāsāntau samāsāntāḥ
Accusativesamāsāntam samāsāntau samāsāntān
Instrumentalsamāsāntena samāsāntābhyām samāsāntaiḥ samāsāntebhiḥ
Dativesamāsāntāya samāsāntābhyām samāsāntebhyaḥ
Ablativesamāsāntāt samāsāntābhyām samāsāntebhyaḥ
Genitivesamāsāntasya samāsāntayoḥ samāsāntānām
Locativesamāsānte samāsāntayoḥ samāsānteṣu

Compound samāsānta -

Adverb -samāsāntam -samāsāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria