Declension table of samāropitavikramāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāropitavikramā | samāropitavikrame | samāropitavikramāḥ |
Vocative | samāropitavikrame | samāropitavikrame | samāropitavikramāḥ |
Accusative | samāropitavikramām | samāropitavikrame | samāropitavikramāḥ |
Instrumental | samāropitavikramayā | samāropitavikramābhyām | samāropitavikramābhiḥ |
Dative | samāropitavikramāyai | samāropitavikramābhyām | samāropitavikramābhyaḥ |
Ablative | samāropitavikramāyāḥ | samāropitavikramābhyām | samāropitavikramābhyaḥ |
Genitive | samāropitavikramāyāḥ | samāropitavikramayoḥ | samāropitavikramāṇām |
Locative | samāropitavikramāyām | samāropitavikramayoḥ | samāropitavikramāsu |