Declension table of ?samāropitavikramā

Deva

FeminineSingularDualPlural
Nominativesamāropitavikramā samāropitavikrame samāropitavikramāḥ
Vocativesamāropitavikrame samāropitavikrame samāropitavikramāḥ
Accusativesamāropitavikramām samāropitavikrame samāropitavikramāḥ
Instrumentalsamāropitavikramayā samāropitavikramābhyām samāropitavikramābhiḥ
Dativesamāropitavikramāyai samāropitavikramābhyām samāropitavikramābhyaḥ
Ablativesamāropitavikramāyāḥ samāropitavikramābhyām samāropitavikramābhyaḥ
Genitivesamāropitavikramāyāḥ samāropitavikramayoḥ samāropitavikramāṇām
Locativesamāropitavikramāyām samāropitavikramayoḥ samāropitavikramāsu

Adverb -samāropitavikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria