सुबन्तावली समारोपितविक्रमा

Roma

स्त्रीएकद्विबहु
प्रथमासमारोपितविक्रमा समारोपितविक्रमे समारोपितविक्रमाः
सम्बोधनम्समारोपितविक्रमे समारोपितविक्रमे समारोपितविक्रमाः
द्वितीयासमारोपितविक्रमाम् समारोपितविक्रमे समारोपितविक्रमाः
तृतीयासमारोपितविक्रमया समारोपितविक्रमाभ्याम् समारोपितविक्रमाभिः
चतुर्थीसमारोपितविक्रमायै समारोपितविक्रमाभ्याम् समारोपितविक्रमाभ्यः
पञ्चमीसमारोपितविक्रमायाः समारोपितविक्रमाभ्याम् समारोपितविक्रमाभ्यः
षष्ठीसमारोपितविक्रमायाः समारोपितविक्रमयोः समारोपितविक्रमाणाम्
सप्तमीसमारोपितविक्रमायाम् समारोपितविक्रमयोः समारोपितविक्रमासु

अव्यय ॰समारोपितविक्रमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria