Declension table of ?samāropitabhāra

Deva

MasculineSingularDualPlural
Nominativesamāropitabhāraḥ samāropitabhārau samāropitabhārāḥ
Vocativesamāropitabhāra samāropitabhārau samāropitabhārāḥ
Accusativesamāropitabhāram samāropitabhārau samāropitabhārān
Instrumentalsamāropitabhāreṇa samāropitabhārābhyām samāropitabhāraiḥ samāropitabhārebhiḥ
Dativesamāropitabhārāya samāropitabhārābhyām samāropitabhārebhyaḥ
Ablativesamāropitabhārāt samāropitabhārābhyām samāropitabhārebhyaḥ
Genitivesamāropitabhārasya samāropitabhārayoḥ samāropitabhārāṇām
Locativesamāropitabhāre samāropitabhārayoḥ samāropitabhāreṣu

Compound samāropitabhāra -

Adverb -samāropitabhāram -samāropitabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria