Declension table of samārgaṇaguṇa

Deva

MasculineSingularDualPlural
Nominativesamārgaṇaguṇaḥ samārgaṇaguṇau samārgaṇaguṇāḥ
Vocativesamārgaṇaguṇa samārgaṇaguṇau samārgaṇaguṇāḥ
Accusativesamārgaṇaguṇam samārgaṇaguṇau samārgaṇaguṇān
Instrumentalsamārgaṇaguṇena samārgaṇaguṇābhyām samārgaṇaguṇaiḥ
Dativesamārgaṇaguṇāya samārgaṇaguṇābhyām samārgaṇaguṇebhyaḥ
Ablativesamārgaṇaguṇāt samārgaṇaguṇābhyām samārgaṇaguṇebhyaḥ
Genitivesamārgaṇaguṇasya samārgaṇaguṇayoḥ samārgaṇaguṇānām
Locativesamārgaṇaguṇe samārgaṇaguṇayoḥ samārgaṇaguṇeṣu

Compound samārgaṇaguṇa -

Adverb -samārgaṇaguṇam -samārgaṇaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria