सुबन्तावली ?समार्गणगुण

Roma

पुमान्एकद्विबहु
प्रथमासमार्गणगुणः समार्गणगुणौ समार्गणगुणाः
सम्बोधनम्समार्गणगुण समार्गणगुणौ समार्गणगुणाः
द्वितीयासमार्गणगुणम् समार्गणगुणौ समार्गणगुणान्
तृतीयासमार्गणगुणेन समार्गणगुणाभ्याम् समार्गणगुणैः समार्गणगुणेभिः
चतुर्थीसमार्गणगुणाय समार्गणगुणाभ्याम् समार्गणगुणेभ्यः
पञ्चमीसमार्गणगुणात् समार्गणगुणाभ्याम् समार्गणगुणेभ्यः
षष्ठीसमार्गणगुणस्य समार्गणगुणयोः समार्गणगुणानाम्
सप्तमीसमार्गणगुणे समार्गणगुणयोः समार्गणगुणेषु

समास समार्गणगुण

अव्यय ॰समार्गणगुणम् ॰समार्गणगुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria