Declension table of samārambhaṇa

Deva

NeuterSingularDualPlural
Nominativesamārambhaṇam samārambhaṇe samārambhaṇāni
Vocativesamārambhaṇa samārambhaṇe samārambhaṇāni
Accusativesamārambhaṇam samārambhaṇe samārambhaṇāni
Instrumentalsamārambhaṇena samārambhaṇābhyām samārambhaṇaiḥ
Dativesamārambhaṇāya samārambhaṇābhyām samārambhaṇebhyaḥ
Ablativesamārambhaṇāt samārambhaṇābhyām samārambhaṇebhyaḥ
Genitivesamārambhaṇasya samārambhaṇayoḥ samārambhaṇānām
Locativesamārambhaṇe samārambhaṇayoḥ samārambhaṇeṣu

Compound samārambhaṇa -

Adverb -samārambhaṇam -samārambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria