Declension table of samārabdha

Deva

NeuterSingularDualPlural
Nominativesamārabdham samārabdhe samārabdhāni
Vocativesamārabdha samārabdhe samārabdhāni
Accusativesamārabdham samārabdhe samārabdhāni
Instrumentalsamārabdhena samārabdhābhyām samārabdhaiḥ
Dativesamārabdhāya samārabdhābhyām samārabdhebhyaḥ
Ablativesamārabdhāt samārabdhābhyām samārabdhebhyaḥ
Genitivesamārabdhasya samārabdhayoḥ samārabdhānām
Locativesamārabdhe samārabdhayoḥ samārabdheṣu

Compound samārabdha -

Adverb -samārabdham -samārabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria