Declension table of ?samāptapunarāttakā

Deva

FeminineSingularDualPlural
Nominativesamāptapunarāttakā samāptapunarāttake samāptapunarāttakāḥ
Vocativesamāptapunarāttake samāptapunarāttake samāptapunarāttakāḥ
Accusativesamāptapunarāttakām samāptapunarāttake samāptapunarāttakāḥ
Instrumentalsamāptapunarāttakayā samāptapunarāttakābhyām samāptapunarāttakābhiḥ
Dativesamāptapunarāttakāyai samāptapunarāttakābhyām samāptapunarāttakābhyaḥ
Ablativesamāptapunarāttakāyāḥ samāptapunarāttakābhyām samāptapunarāttakābhyaḥ
Genitivesamāptapunarāttakāyāḥ samāptapunarāttakayoḥ samāptapunarāttakānām
Locativesamāptapunarāttakāyām samāptapunarāttakayoḥ samāptapunarāttakāsu

Adverb -samāptapunarāttakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria