सुबन्तावली समाप्तपुनरात्तका

Roma

स्त्रीएकद्विबहु
प्रथमासमाप्तपुनरात्तका समाप्तपुनरात्तके समाप्तपुनरात्तकाः
सम्बोधनम्समाप्तपुनरात्तके समाप्तपुनरात्तके समाप्तपुनरात्तकाः
द्वितीयासमाप्तपुनरात्तकाम् समाप्तपुनरात्तके समाप्तपुनरात्तकाः
तृतीयासमाप्तपुनरात्तकया समाप्तपुनरात्तकाभ्याम् समाप्तपुनरात्तकाभिः
चतुर्थीसमाप्तपुनरात्तकायै समाप्तपुनरात्तकाभ्याम् समाप्तपुनरात्तकाभ्यः
पञ्चमीसमाप्तपुनरात्तकायाः समाप्तपुनरात्तकाभ्याम् समाप्तपुनरात्तकाभ्यः
षष्ठीसमाप्तपुनरात्तकायाः समाप्तपुनरात्तकयोः समाप्तपुनरात्तकानाम्
सप्तमीसमाप्तपुनरात्तकायाम् समाप्तपुनरात्तकयोः समाप्तपुनरात्तकासु

अव्यय ॰समाप्तपुनरात्तकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria