Declension table of ?samāptacinta

Deva

MasculineSingularDualPlural
Nominativesamāptacintaḥ samāptacintau samāptacintāḥ
Vocativesamāptacinta samāptacintau samāptacintāḥ
Accusativesamāptacintam samāptacintau samāptacintān
Instrumentalsamāptacintena samāptacintābhyām samāptacintaiḥ samāptacintebhiḥ
Dativesamāptacintāya samāptacintābhyām samāptacintebhyaḥ
Ablativesamāptacintāt samāptacintābhyām samāptacintebhyaḥ
Genitivesamāptacintasya samāptacintayoḥ samāptacintānām
Locativesamāptacinte samāptacintayoḥ samāptacinteṣu

Compound samāptacinta -

Adverb -samāptacintam -samāptacintāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria