Declension table of samāptacintaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāptacintaḥ | samāptacintau | samāptacintāḥ |
Vocative | samāptacinta | samāptacintau | samāptacintāḥ |
Accusative | samāptacintam | samāptacintau | samāptacintān |
Instrumental | samāptacintena | samāptacintābhyām | samāptacintaiḥ |
Dative | samāptacintāya | samāptacintābhyām | samāptacintebhyaḥ |
Ablative | samāptacintāt | samāptacintābhyām | samāptacintebhyaḥ |
Genitive | samāptacintasya | samāptacintayoḥ | samāptacintānām |
Locative | samāptacinte | samāptacintayoḥ | samāptacinteṣu |