सुबन्तावली ?समाप्तचिन्त

Roma

पुमान्एकद्विबहु
प्रथमासमाप्तचिन्तः समाप्तचिन्तौ समाप्तचिन्ताः
सम्बोधनम्समाप्तचिन्त समाप्तचिन्तौ समाप्तचिन्ताः
द्वितीयासमाप्तचिन्तम् समाप्तचिन्तौ समाप्तचिन्तान्
तृतीयासमाप्तचिन्तेन समाप्तचिन्ताभ्याम् समाप्तचिन्तैः समाप्तचिन्तेभिः
चतुर्थीसमाप्तचिन्ताय समाप्तचिन्ताभ्याम् समाप्तचिन्तेभ्यः
पञ्चमीसमाप्तचिन्तात् समाप्तचिन्ताभ्याम् समाप्तचिन्तेभ्यः
षष्ठीसमाप्तचिन्तस्य समाप्तचिन्तयोः समाप्तचिन्तानाम्
सप्तमीसमाप्तचिन्ते समाप्तचिन्तयोः समाप्तचिन्तेषु

समास समाप्तचिन्त

अव्यय ॰समाप्तचिन्तम् ॰समाप्तचिन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria