Declension table of ?samāptabhūyiṣṭhā

Deva

FeminineSingularDualPlural
Nominativesamāptabhūyiṣṭhā samāptabhūyiṣṭhe samāptabhūyiṣṭhāḥ
Vocativesamāptabhūyiṣṭhe samāptabhūyiṣṭhe samāptabhūyiṣṭhāḥ
Accusativesamāptabhūyiṣṭhām samāptabhūyiṣṭhe samāptabhūyiṣṭhāḥ
Instrumentalsamāptabhūyiṣṭhayā samāptabhūyiṣṭhābhyām samāptabhūyiṣṭhābhiḥ
Dativesamāptabhūyiṣṭhāyai samāptabhūyiṣṭhābhyām samāptabhūyiṣṭhābhyaḥ
Ablativesamāptabhūyiṣṭhāyāḥ samāptabhūyiṣṭhābhyām samāptabhūyiṣṭhābhyaḥ
Genitivesamāptabhūyiṣṭhāyāḥ samāptabhūyiṣṭhayoḥ samāptabhūyiṣṭhānām
Locativesamāptabhūyiṣṭhāyām samāptabhūyiṣṭhayoḥ samāptabhūyiṣṭhāsu

Adverb -samāptabhūyiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria