सुबन्तावली ?समाप्तभूयिष्ठा

Roma

स्त्रीएकद्विबहु
प्रथमासमाप्तभूयिष्ठा समाप्तभूयिष्ठे समाप्तभूयिष्ठाः
सम्बोधनम्समाप्तभूयिष्ठे समाप्तभूयिष्ठे समाप्तभूयिष्ठाः
द्वितीयासमाप्तभूयिष्ठाम् समाप्तभूयिष्ठे समाप्तभूयिष्ठाः
तृतीयासमाप्तभूयिष्ठया समाप्तभूयिष्ठाभ्याम् समाप्तभूयिष्ठाभिः
चतुर्थीसमाप्तभूयिष्ठायै समाप्तभूयिष्ठाभ्याम् समाप्तभूयिष्ठाभ्यः
पञ्चमीसमाप्तभूयिष्ठायाः समाप्तभूयिष्ठाभ्याम् समाप्तभूयिष्ठाभ्यः
षष्ठीसमाप्तभूयिष्ठायाः समाप्तभूयिष्ठयोः समाप्तभूयिष्ठानाम्
सप्तमीसमाप्तभूयिष्ठायाम् समाप्तभूयिष्ठयोः समाप्तभूयिष्ठासु

अव्यय ॰समाप्तभूयिष्ठम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria