Declension table of samāptabhūyiṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāptabhūyiṣṭhaḥ | samāptabhūyiṣṭhau | samāptabhūyiṣṭhāḥ |
Vocative | samāptabhūyiṣṭha | samāptabhūyiṣṭhau | samāptabhūyiṣṭhāḥ |
Accusative | samāptabhūyiṣṭham | samāptabhūyiṣṭhau | samāptabhūyiṣṭhān |
Instrumental | samāptabhūyiṣṭhena | samāptabhūyiṣṭhābhyām | samāptabhūyiṣṭhaiḥ |
Dative | samāptabhūyiṣṭhāya | samāptabhūyiṣṭhābhyām | samāptabhūyiṣṭhebhyaḥ |
Ablative | samāptabhūyiṣṭhāt | samāptabhūyiṣṭhābhyām | samāptabhūyiṣṭhebhyaḥ |
Genitive | samāptabhūyiṣṭhasya | samāptabhūyiṣṭhayoḥ | samāptabhūyiṣṭhānām |
Locative | samāptabhūyiṣṭhe | samāptabhūyiṣṭhayoḥ | samāptabhūyiṣṭheṣu |