Declension table of samāpita

Deva

NeuterSingularDualPlural
Nominativesamāpitam samāpite samāpitāni
Vocativesamāpita samāpite samāpitāni
Accusativesamāpitam samāpite samāpitāni
Instrumentalsamāpitena samāpitābhyām samāpitaiḥ
Dativesamāpitāya samāpitābhyām samāpitebhyaḥ
Ablativesamāpitāt samāpitābhyām samāpitebhyaḥ
Genitivesamāpitasya samāpitayoḥ samāpitānām
Locativesamāpite samāpitayoḥ samāpiteṣu

Compound samāpita -

Adverb -samāpitam -samāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria