Declension table of samāpita

Deva

MasculineSingularDualPlural
Nominativesamāpitaḥ samāpitau samāpitāḥ
Vocativesamāpita samāpitau samāpitāḥ
Accusativesamāpitam samāpitau samāpitān
Instrumentalsamāpitena samāpitābhyām samāpitaiḥ samāpitebhiḥ
Dativesamāpitāya samāpitābhyām samāpitebhyaḥ
Ablativesamāpitāt samāpitābhyām samāpitebhyaḥ
Genitivesamāpitasya samāpitayoḥ samāpitānām
Locativesamāpite samāpitayoḥ samāpiteṣu

Compound samāpita -

Adverb -samāpitam -samāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria