Declension table of samāpattidṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesamāpattidṛṣṭaḥ samāpattidṛṣṭau samāpattidṛṣṭāḥ
Vocativesamāpattidṛṣṭa samāpattidṛṣṭau samāpattidṛṣṭāḥ
Accusativesamāpattidṛṣṭam samāpattidṛṣṭau samāpattidṛṣṭān
Instrumentalsamāpattidṛṣṭena samāpattidṛṣṭābhyām samāpattidṛṣṭaiḥ
Dativesamāpattidṛṣṭāya samāpattidṛṣṭābhyām samāpattidṛṣṭebhyaḥ
Ablativesamāpattidṛṣṭāt samāpattidṛṣṭābhyām samāpattidṛṣṭebhyaḥ
Genitivesamāpattidṛṣṭasya samāpattidṛṣṭayoḥ samāpattidṛṣṭānām
Locativesamāpattidṛṣṭe samāpattidṛṣṭayoḥ samāpattidṛṣṭeṣu

Compound samāpattidṛṣṭa -

Adverb -samāpattidṛṣṭam -samāpattidṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria