Declension table of samāpaka

Deva

NeuterSingularDualPlural
Nominativesamāpakam samāpake samāpakāni
Vocativesamāpaka samāpake samāpakāni
Accusativesamāpakam samāpake samāpakāni
Instrumentalsamāpakena samāpakābhyām samāpakaiḥ
Dativesamāpakāya samāpakābhyām samāpakebhyaḥ
Ablativesamāpakāt samāpakābhyām samāpakebhyaḥ
Genitivesamāpakasya samāpakayoḥ samāpakānām
Locativesamāpake samāpakayoḥ samāpakeṣu

Compound samāpaka -

Adverb -samāpakam -samāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria