Declension table of ?samānottamamadhyamādhamā

Deva

FeminineSingularDualPlural
Nominativesamānottamamadhyamādhamā samānottamamadhyamādhame samānottamamadhyamādhamāḥ
Vocativesamānottamamadhyamādhame samānottamamadhyamādhame samānottamamadhyamādhamāḥ
Accusativesamānottamamadhyamādhamām samānottamamadhyamādhame samānottamamadhyamādhamāḥ
Instrumentalsamānottamamadhyamādhamayā samānottamamadhyamādhamābhyām samānottamamadhyamādhamābhiḥ
Dativesamānottamamadhyamādhamāyai samānottamamadhyamādhamābhyām samānottamamadhyamādhamābhyaḥ
Ablativesamānottamamadhyamādhamāyāḥ samānottamamadhyamādhamābhyām samānottamamadhyamādhamābhyaḥ
Genitivesamānottamamadhyamādhamāyāḥ samānottamamadhyamādhamayoḥ samānottamamadhyamādhamānām
Locativesamānottamamadhyamādhamāyām samānottamamadhyamādhamayoḥ samānottamamadhyamādhamāsu

Adverb -samānottamamadhyamādhamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria