सुबन्तावली ?समानोत्तममध्यमाधमा

Roma

स्त्रीएकद्विबहु
प्रथमासमानोत्तममध्यमाधमा समानोत्तममध्यमाधमे समानोत्तममध्यमाधमाः
सम्बोधनम्समानोत्तममध्यमाधमे समानोत्तममध्यमाधमे समानोत्तममध्यमाधमाः
द्वितीयासमानोत्तममध्यमाधमाम् समानोत्तममध्यमाधमे समानोत्तममध्यमाधमाः
तृतीयासमानोत्तममध्यमाधमया समानोत्तममध्यमाधमाभ्याम् समानोत्तममध्यमाधमाभिः
चतुर्थीसमानोत्तममध्यमाधमायै समानोत्तममध्यमाधमाभ्याम् समानोत्तममध्यमाधमाभ्यः
पञ्चमीसमानोत्तममध्यमाधमायाः समानोत्तममध्यमाधमाभ्याम् समानोत्तममध्यमाधमाभ्यः
षष्ठीसमानोत्तममध्यमाधमायाः समानोत्तममध्यमाधमयोः समानोत्तममध्यमाधमानाम्
सप्तमीसमानोत्तममध्यमाधमायाम् समानोत्तममध्यमाधमयोः समानोत्तममध्यमाधमासु

अव्यय ॰समानोत्तममध्यमाधमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria