Declension table of ?samānajana

Deva

MasculineSingularDualPlural
Nominativesamānajanaḥ samānajanau samānajanāḥ
Vocativesamānajana samānajanau samānajanāḥ
Accusativesamānajanam samānajanau samānajanān
Instrumentalsamānajanena samānajanābhyām samānajanaiḥ samānajanebhiḥ
Dativesamānajanāya samānajanābhyām samānajanebhyaḥ
Ablativesamānajanāt samānajanābhyām samānajanebhyaḥ
Genitivesamānajanasya samānajanayoḥ samānajanānām
Locativesamānajane samānajanayoḥ samānajaneṣu

Compound samānajana -

Adverb -samānajanam -samānajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria