सुबन्तावली ?समानजन

Roma

पुमान्एकद्विबहु
प्रथमासमानजनः समानजनौ समानजनाः
सम्बोधनम्समानजन समानजनौ समानजनाः
द्वितीयासमानजनम् समानजनौ समानजनान्
तृतीयासमानजनेन समानजनाभ्याम् समानजनैः समानजनेभिः
चतुर्थीसमानजनाय समानजनाभ्याम् समानजनेभ्यः
पञ्चमीसमानजनात् समानजनाभ्याम् समानजनेभ्यः
षष्ठीसमानजनस्य समानजनयोः समानजनानाम्
सप्तमीसमानजने समानजनयोः समानजनेषु

समास समानजन

अव्यय ॰समानजनम् ॰समानजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria