Declension table of ?samānadhiṣṇya

Deva

MasculineSingularDualPlural
Nominativesamānadhiṣṇyaḥ samānadhiṣṇyau samānadhiṣṇyāḥ
Vocativesamānadhiṣṇya samānadhiṣṇyau samānadhiṣṇyāḥ
Accusativesamānadhiṣṇyam samānadhiṣṇyau samānadhiṣṇyān
Instrumentalsamānadhiṣṇyena samānadhiṣṇyābhyām samānadhiṣṇyaiḥ samānadhiṣṇyebhiḥ
Dativesamānadhiṣṇyāya samānadhiṣṇyābhyām samānadhiṣṇyebhyaḥ
Ablativesamānadhiṣṇyāt samānadhiṣṇyābhyām samānadhiṣṇyebhyaḥ
Genitivesamānadhiṣṇyasya samānadhiṣṇyayoḥ samānadhiṣṇyānām
Locativesamānadhiṣṇye samānadhiṣṇyayoḥ samānadhiṣṇyeṣu

Compound samānadhiṣṇya -

Adverb -samānadhiṣṇyam -samānadhiṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria