सुबन्तावली ?समानधिष्ण्य

Roma

पुमान्एकद्विबहु
प्रथमासमानधिष्ण्यः समानधिष्ण्यौ समानधिष्ण्याः
सम्बोधनम्समानधिष्ण्य समानधिष्ण्यौ समानधिष्ण्याः
द्वितीयासमानधिष्ण्यम् समानधिष्ण्यौ समानधिष्ण्यान्
तृतीयासमानधिष्ण्येन समानधिष्ण्याभ्याम् समानधिष्ण्यैः समानधिष्ण्येभिः
चतुर्थीसमानधिष्ण्याय समानधिष्ण्याभ्याम् समानधिष्ण्येभ्यः
पञ्चमीसमानधिष्ण्यात् समानधिष्ण्याभ्याम् समानधिष्ण्येभ्यः
षष्ठीसमानधिष्ण्यस्य समानधिष्ण्ययोः समानधिष्ण्यानाम्
सप्तमीसमानधिष्ण्ये समानधिष्ण्ययोः समानधिष्ण्येषु

समास समानधिष्ण्य

अव्यय ॰समानधिष्ण्यम् ॰समानधिष्ण्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria