Declension table of samānabrāhmaṇīya

Deva

MasculineSingularDualPlural
Nominativesamānabrāhmaṇīyaḥ samānabrāhmaṇīyau samānabrāhmaṇīyāḥ
Vocativesamānabrāhmaṇīya samānabrāhmaṇīyau samānabrāhmaṇīyāḥ
Accusativesamānabrāhmaṇīyam samānabrāhmaṇīyau samānabrāhmaṇīyān
Instrumentalsamānabrāhmaṇīyena samānabrāhmaṇīyābhyām samānabrāhmaṇīyaiḥ
Dativesamānabrāhmaṇīyāya samānabrāhmaṇīyābhyām samānabrāhmaṇīyebhyaḥ
Ablativesamānabrāhmaṇīyāt samānabrāhmaṇīyābhyām samānabrāhmaṇīyebhyaḥ
Genitivesamānabrāhmaṇīyasya samānabrāhmaṇīyayoḥ samānabrāhmaṇīyānām
Locativesamānabrāhmaṇīye samānabrāhmaṇīyayoḥ samānabrāhmaṇīyeṣu

Compound samānabrāhmaṇīya -

Adverb -samānabrāhmaṇīyam -samānabrāhmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria