सुबन्तावली ?समानब्राह्मणीय

Roma

पुमान्एकद्विबहु
प्रथमासमानब्राह्मणीयः समानब्राह्मणीयौ समानब्राह्मणीयाः
सम्बोधनम्समानब्राह्मणीय समानब्राह्मणीयौ समानब्राह्मणीयाः
द्वितीयासमानब्राह्मणीयम् समानब्राह्मणीयौ समानब्राह्मणीयान्
तृतीयासमानब्राह्मणीयेन समानब्राह्मणीयाभ्याम् समानब्राह्मणीयैः समानब्राह्मणीयेभिः
चतुर्थीसमानब्राह्मणीयाय समानब्राह्मणीयाभ्याम् समानब्राह्मणीयेभ्यः
पञ्चमीसमानब्राह्मणीयात् समानब्राह्मणीयाभ्याम् समानब्राह्मणीयेभ्यः
षष्ठीसमानब्राह्मणीयस्य समानब्राह्मणीययोः समानब्राह्मणीयानाम्
सप्तमीसमानब्राह्मणीये समानब्राह्मणीययोः समानब्राह्मणीयेषु

समास समानब्राह्मणीय

अव्यय ॰समानब्राह्मणीयम् ॰समानब्राह्मणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria