Declension table of samānārthatā

Deva

FeminineSingularDualPlural
Nominativesamānārthatā samānārthate samānārthatāḥ
Vocativesamānārthate samānārthate samānārthatāḥ
Accusativesamānārthatām samānārthate samānārthatāḥ
Instrumentalsamānārthatayā samānārthatābhyām samānārthatābhiḥ
Dativesamānārthatāyai samānārthatābhyām samānārthatābhyaḥ
Ablativesamānārthatāyāḥ samānārthatābhyām samānārthatābhyaḥ
Genitivesamānārthatāyāḥ samānārthatayoḥ samānārthatānām
Locativesamānārthatāyām samānārthatayoḥ samānārthatāsu

Adverb -samānārthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria