Declension table of samānārthaka

Deva

NeuterSingularDualPlural
Nominativesamānārthakam samānārthake samānārthakāni
Vocativesamānārthaka samānārthake samānārthakāni
Accusativesamānārthakam samānārthake samānārthakāni
Instrumentalsamānārthakena samānārthakābhyām samānārthakaiḥ
Dativesamānārthakāya samānārthakābhyām samānārthakebhyaḥ
Ablativesamānārthakāt samānārthakābhyām samānārthakebhyaḥ
Genitivesamānārthakasya samānārthakayoḥ samānārthakānām
Locativesamānārthake samānārthakayoḥ samānārthakeṣu

Compound samānārthaka -

Adverb -samānārthakam -samānārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria