Declension table of samānārtha

Deva

MasculineSingularDualPlural
Nominativesamānārthaḥ samānārthau samānārthāḥ
Vocativesamānārtha samānārthau samānārthāḥ
Accusativesamānārtham samānārthau samānārthān
Instrumentalsamānārthena samānārthābhyām samānārthaiḥ samānārthebhiḥ
Dativesamānārthāya samānārthābhyām samānārthebhyaḥ
Ablativesamānārthāt samānārthābhyām samānārthebhyaḥ
Genitivesamānārthasya samānārthayoḥ samānārthānām
Locativesamānārthe samānārthayoḥ samānārtheṣu

Compound samānārtha -

Adverb -samānārtham -samānārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria