Declension table of samānādhikaraṇa

Deva

MasculineSingularDualPlural
Nominativesamānādhikaraṇaḥ samānādhikaraṇau samānādhikaraṇāḥ
Vocativesamānādhikaraṇa samānādhikaraṇau samānādhikaraṇāḥ
Accusativesamānādhikaraṇam samānādhikaraṇau samānādhikaraṇān
Instrumentalsamānādhikaraṇena samānādhikaraṇābhyām samānādhikaraṇaiḥ samānādhikaraṇebhiḥ
Dativesamānādhikaraṇāya samānādhikaraṇābhyām samānādhikaraṇebhyaḥ
Ablativesamānādhikaraṇāt samānādhikaraṇābhyām samānādhikaraṇebhyaḥ
Genitivesamānādhikaraṇasya samānādhikaraṇayoḥ samānādhikaraṇānām
Locativesamānādhikaraṇe samānādhikaraṇayoḥ samānādhikaraṇeṣu

Compound samānādhikaraṇa -

Adverb -samānādhikaraṇam -samānādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria