Declension table of samāmnāta

Deva

MasculineSingularDualPlural
Nominativesamāmnātaḥ samāmnātau samāmnātāḥ
Vocativesamāmnāta samāmnātau samāmnātāḥ
Accusativesamāmnātam samāmnātau samāmnātān
Instrumentalsamāmnātena samāmnātābhyām samāmnātaiḥ
Dativesamāmnātāya samāmnātābhyām samāmnātebhyaḥ
Ablativesamāmnātāt samāmnātābhyām samāmnātebhyaḥ
Genitivesamāmnātasya samāmnātayoḥ samāmnātānām
Locativesamāmnāte samāmnātayoḥ samāmnāteṣu

Compound samāmnāta -

Adverb -samāmnātam -samāmnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria