Declension table of ?samājuhūṣamāṇa

Deva

MasculineSingularDualPlural
Nominativesamājuhūṣamāṇaḥ samājuhūṣamāṇau samājuhūṣamāṇāḥ
Vocativesamājuhūṣamāṇa samājuhūṣamāṇau samājuhūṣamāṇāḥ
Accusativesamājuhūṣamāṇam samājuhūṣamāṇau samājuhūṣamāṇān
Instrumentalsamājuhūṣamāṇena samājuhūṣamāṇābhyām samājuhūṣamāṇaiḥ samājuhūṣamāṇebhiḥ
Dativesamājuhūṣamāṇāya samājuhūṣamāṇābhyām samājuhūṣamāṇebhyaḥ
Ablativesamājuhūṣamāṇāt samājuhūṣamāṇābhyām samājuhūṣamāṇebhyaḥ
Genitivesamājuhūṣamāṇasya samājuhūṣamāṇayoḥ samājuhūṣamāṇānām
Locativesamājuhūṣamāṇe samājuhūṣamāṇayoḥ samājuhūṣamāṇeṣu

Compound samājuhūṣamāṇa -

Adverb -samājuhūṣamāṇam -samājuhūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria