सुबन्तावली ?समाजुहूषमाण

Roma

पुमान्एकद्विबहु
प्रथमासमाजुहूषमाणः समाजुहूषमाणौ समाजुहूषमाणाः
सम्बोधनम्समाजुहूषमाण समाजुहूषमाणौ समाजुहूषमाणाः
द्वितीयासमाजुहूषमाणम् समाजुहूषमाणौ समाजुहूषमाणान्
तृतीयासमाजुहूषमाणेन समाजुहूषमाणाभ्याम् समाजुहूषमाणैः समाजुहूषमाणेभिः
चतुर्थीसमाजुहूषमाणाय समाजुहूषमाणाभ्याम् समाजुहूषमाणेभ्यः
पञ्चमीसमाजुहूषमाणात् समाजुहूषमाणाभ्याम् समाजुहूषमाणेभ्यः
षष्ठीसमाजुहूषमाणस्य समाजुहूषमाणयोः समाजुहूषमाणानाम्
सप्तमीसमाजुहूषमाणे समाजुहूषमाणयोः समाजुहूषमाणेषु

समास समाजुहूषमाण

अव्यय ॰समाजुहूषमाणम् ॰समाजुहूषमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria