Declension table of samāhūta

Deva

NeuterSingularDualPlural
Nominativesamāhūtam samāhūte samāhūtāni
Vocativesamāhūta samāhūte samāhūtāni
Accusativesamāhūtam samāhūte samāhūtāni
Instrumentalsamāhūtena samāhūtābhyām samāhūtaiḥ
Dativesamāhūtāya samāhūtābhyām samāhūtebhyaḥ
Ablativesamāhūtāt samāhūtābhyām samāhūtebhyaḥ
Genitivesamāhūtasya samāhūtayoḥ samāhūtānām
Locativesamāhūte samāhūtayoḥ samāhūteṣu

Compound samāhūta -

Adverb -samāhūtam -samāhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria