Declension table of samāhūta

Deva

MasculineSingularDualPlural
Nominativesamāhūtaḥ samāhūtau samāhūtāḥ
Vocativesamāhūta samāhūtau samāhūtāḥ
Accusativesamāhūtam samāhūtau samāhūtān
Instrumentalsamāhūtena samāhūtābhyām samāhūtaiḥ samāhūtebhiḥ
Dativesamāhūtāya samāhūtābhyām samāhūtebhyaḥ
Ablativesamāhūtāt samāhūtābhyām samāhūtebhyaḥ
Genitivesamāhūtasya samāhūtayoḥ samāhūtānām
Locativesamāhūte samāhūtayoḥ samāhūteṣu

Compound samāhūta -

Adverb -samāhūtam -samāhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria