Declension table of samāhita

Deva

NeuterSingularDualPlural
Nominativesamāhitam samāhite samāhitāni
Vocativesamāhita samāhite samāhitāni
Accusativesamāhitam samāhite samāhitāni
Instrumentalsamāhitena samāhitābhyām samāhitaiḥ
Dativesamāhitāya samāhitābhyām samāhitebhyaḥ
Ablativesamāhitāt samāhitābhyām samāhitebhyaḥ
Genitivesamāhitasya samāhitayoḥ samāhitānām
Locativesamāhite samāhitayoḥ samāhiteṣu

Compound samāhita -

Adverb -samāhitam -samāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria