Declension table of samāhṛta

Deva

NeuterSingularDualPlural
Nominativesamāhṛtam samāhṛte samāhṛtāni
Vocativesamāhṛta samāhṛte samāhṛtāni
Accusativesamāhṛtam samāhṛte samāhṛtāni
Instrumentalsamāhṛtena samāhṛtābhyām samāhṛtaiḥ
Dativesamāhṛtāya samāhṛtābhyām samāhṛtebhyaḥ
Ablativesamāhṛtāt samāhṛtābhyām samāhṛtebhyaḥ
Genitivesamāhṛtasya samāhṛtayoḥ samāhṛtānām
Locativesamāhṛte samāhṛtayoḥ samāhṛteṣu

Compound samāhṛta -

Adverb -samāhṛtam -samāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria